Declension table of ?bhojanṛpatiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhojanṛpatiḥ | bhojanṛpatī | bhojanṛpatayaḥ |
Vocative | bhojanṛpate | bhojanṛpatī | bhojanṛpatayaḥ |
Accusative | bhojanṛpatim | bhojanṛpatī | bhojanṛpatīn |
Instrumental | bhojanṛpatinā | bhojanṛpatibhyām | bhojanṛpatibhiḥ |
Dative | bhojanṛpataye | bhojanṛpatibhyām | bhojanṛpatibhyaḥ |
Ablative | bhojanṛpateḥ | bhojanṛpatibhyām | bhojanṛpatibhyaḥ |
Genitive | bhojanṛpateḥ | bhojanṛpatyoḥ | bhojanṛpatīnām |
Locative | bhojanṛpatau | bhojanṛpatyoḥ | bhojanṛpatiṣu |