Declension table of ?bhidvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhidvān | bhidvantau | bhidvantaḥ |
Vocative | bhidvan | bhidvantau | bhidvantaḥ |
Accusative | bhidvantam | bhidvantau | bhidvataḥ |
Instrumental | bhidvatā | bhidvadbhyām | bhidvadbhiḥ |
Dative | bhidvate | bhidvadbhyām | bhidvadbhyaḥ |
Ablative | bhidvataḥ | bhidvadbhyām | bhidvadbhyaḥ |
Genitive | bhidvataḥ | bhidvatoḥ | bhidvatām |
Locative | bhidvati | bhidvatoḥ | bhidvatsu |