Declension table of ?bharūjaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bharūjaḥ | bharūjau | bharūjāḥ |
Vocative | bharūja | bharūjau | bharūjāḥ |
Accusative | bharūjam | bharūjau | bharūjān |
Instrumental | bharūjena | bharūjābhyām | bharūjaiḥ bharūjebhiḥ |
Dative | bharūjāya | bharūjābhyām | bharūjebhyaḥ |
Ablative | bharūjāt | bharūjābhyām | bharūjebhyaḥ |
Genitive | bharūjasya | bharūjayoḥ | bharūjānām |
Locative | bharūje | bharūjayoḥ | bharūjeṣu |