Declension table of bhartṛsnehaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhartṛsnehaḥ | bhartṛsnehau | bhartṛsnehāḥ |
Vocative | bhartṛsneha | bhartṛsnehau | bhartṛsnehāḥ |
Accusative | bhartṛsneham | bhartṛsnehau | bhartṛsnehān |
Instrumental | bhartṛsnehena | bhartṛsnehābhyām | bhartṛsnehaiḥ bhartṛsnehebhiḥ |
Dative | bhartṛsnehāya | bhartṛsnehābhyām | bhartṛsnehebhyaḥ |
Ablative | bhartṛsnehāt | bhartṛsnehābhyām | bhartṛsnehebhyaḥ |
Genitive | bhartṛsnehasya | bhartṛsnehayoḥ | bhartṛsnehānām |
Locative | bhartṛsnehe | bhartṛsnehayoḥ | bhartṛsneheṣu |