Declension table of ?bharatāśramaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bharatāśramaḥ | bharatāśramau | bharatāśramāḥ |
Vocative | bharatāśrama | bharatāśramau | bharatāśramāḥ |
Accusative | bharatāśramam | bharatāśramau | bharatāśramān |
Instrumental | bharatāśrameṇa | bharatāśramābhyām | bharatāśramaiḥ bharatāśramebhiḥ |
Dative | bharatāśramāya | bharatāśramābhyām | bharatāśramebhyaḥ |
Ablative | bharatāśramāt | bharatāśramābhyām | bharatāśramebhyaḥ |
Genitive | bharatāśramasya | bharatāśramayoḥ | bharatāśramāṇām |
Locative | bharatāśrame | bharatāśramayoḥ | bharatāśrameṣu |