Declension table of ?bhaktipratipādakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhaktipratipādakaḥ | bhaktipratipādakau | bhaktipratipādakāḥ |
Vocative | bhaktipratipādaka | bhaktipratipādakau | bhaktipratipādakāḥ |
Accusative | bhaktipratipādakam | bhaktipratipādakau | bhaktipratipādakān |
Instrumental | bhaktipratipādakena | bhaktipratipādakābhyām | bhaktipratipādakaiḥ bhaktipratipādakebhiḥ |
Dative | bhaktipratipādakāya | bhaktipratipādakābhyām | bhaktipratipādakebhyaḥ |
Ablative | bhaktipratipādakāt | bhaktipratipādakābhyām | bhaktipratipādakebhyaḥ |
Genitive | bhaktipratipādakasya | bhaktipratipādakayoḥ | bhaktipratipādakānām |
Locative | bhaktipratipādake | bhaktipratipādakayoḥ | bhaktipratipādakeṣu |