Declension table of ?bhaktavrātasantoṣikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhaktavrātasantoṣikaḥ | bhaktavrātasantoṣikau | bhaktavrātasantoṣikāḥ |
Vocative | bhaktavrātasantoṣika | bhaktavrātasantoṣikau | bhaktavrātasantoṣikāḥ |
Accusative | bhaktavrātasantoṣikam | bhaktavrātasantoṣikau | bhaktavrātasantoṣikān |
Instrumental | bhaktavrātasantoṣikeṇa | bhaktavrātasantoṣikābhyām | bhaktavrātasantoṣikaiḥ bhaktavrātasantoṣikebhiḥ |
Dative | bhaktavrātasantoṣikāya | bhaktavrātasantoṣikābhyām | bhaktavrātasantoṣikebhyaḥ |
Ablative | bhaktavrātasantoṣikāt | bhaktavrātasantoṣikābhyām | bhaktavrātasantoṣikebhyaḥ |
Genitive | bhaktavrātasantoṣikasya | bhaktavrātasantoṣikayoḥ | bhaktavrātasantoṣikāṇām |
Locative | bhaktavrātasantoṣike | bhaktavrātasantoṣikayoḥ | bhaktavrātasantoṣikeṣu |