Declension table of ?bhakṣyabhojyavihāravatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhakṣyabhojyavihāravān | bhakṣyabhojyavihāravantau | bhakṣyabhojyavihāravantaḥ |
Vocative | bhakṣyabhojyavihāravan | bhakṣyabhojyavihāravantau | bhakṣyabhojyavihāravantaḥ |
Accusative | bhakṣyabhojyavihāravantam | bhakṣyabhojyavihāravantau | bhakṣyabhojyavihāravataḥ |
Instrumental | bhakṣyabhojyavihāravatā | bhakṣyabhojyavihāravadbhyām | bhakṣyabhojyavihāravadbhiḥ |
Dative | bhakṣyabhojyavihāravate | bhakṣyabhojyavihāravadbhyām | bhakṣyabhojyavihāravadbhyaḥ |
Ablative | bhakṣyabhojyavihāravataḥ | bhakṣyabhojyavihāravadbhyām | bhakṣyabhojyavihāravadbhyaḥ |
Genitive | bhakṣyabhojyavihāravataḥ | bhakṣyabhojyavihāravatoḥ | bhakṣyabhojyavihāravatām |
Locative | bhakṣyabhojyavihāravati | bhakṣyabhojyavihāravatoḥ | bhakṣyabhojyavihāravatsu |