Declension table of ?bhakṣyabhojyamayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhakṣyabhojyamayaḥ | bhakṣyabhojyamayau | bhakṣyabhojyamayāḥ |
Vocative | bhakṣyabhojyamaya | bhakṣyabhojyamayau | bhakṣyabhojyamayāḥ |
Accusative | bhakṣyabhojyamayam | bhakṣyabhojyamayau | bhakṣyabhojyamayān |
Instrumental | bhakṣyabhojyamayena | bhakṣyabhojyamayābhyām | bhakṣyabhojyamayaiḥ bhakṣyabhojyamayebhiḥ |
Dative | bhakṣyabhojyamayāya | bhakṣyabhojyamayābhyām | bhakṣyabhojyamayebhyaḥ |
Ablative | bhakṣyabhojyamayāt | bhakṣyabhojyamayābhyām | bhakṣyabhojyamayebhyaḥ |
Genitive | bhakṣyabhojyamayasya | bhakṣyabhojyamayayoḥ | bhakṣyabhojyamayānām |
Locative | bhakṣyabhojyamaye | bhakṣyabhojyamayayoḥ | bhakṣyabhojyamayeṣu |