Declension table of ?bhagavatpūjāvidhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhagavatpūjāvidhiḥ | bhagavatpūjāvidhī | bhagavatpūjāvidhayaḥ |
Vocative | bhagavatpūjāvidhe | bhagavatpūjāvidhī | bhagavatpūjāvidhayaḥ |
Accusative | bhagavatpūjāvidhim | bhagavatpūjāvidhī | bhagavatpūjāvidhīn |
Instrumental | bhagavatpūjāvidhinā | bhagavatpūjāvidhibhyām | bhagavatpūjāvidhibhiḥ |
Dative | bhagavatpūjāvidhaye | bhagavatpūjāvidhibhyām | bhagavatpūjāvidhibhyaḥ |
Ablative | bhagavatpūjāvidheḥ | bhagavatpūjāvidhibhyām | bhagavatpūjāvidhibhyaḥ |
Genitive | bhagavatpūjāvidheḥ | bhagavatpūjāvidhyoḥ | bhagavatpūjāvidhīnām |
Locative | bhagavatpūjāvidhau | bhagavatpūjāvidhyoḥ | bhagavatpūjāvidhiṣu |