Declension table of ?bhagavadīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhagavadīyaḥ | bhagavadīyau | bhagavadīyāḥ |
Vocative | bhagavadīya | bhagavadīyau | bhagavadīyāḥ |
Accusative | bhagavadīyam | bhagavadīyau | bhagavadīyān |
Instrumental | bhagavadīyena | bhagavadīyābhyām | bhagavadīyaiḥ bhagavadīyebhiḥ |
Dative | bhagavadīyāya | bhagavadīyābhyām | bhagavadīyebhyaḥ |
Ablative | bhagavadīyāt | bhagavadīyābhyām | bhagavadīyebhyaḥ |
Genitive | bhagavadīyasya | bhagavadīyayoḥ | bhagavadīyānām |
Locative | bhagavadīye | bhagavadīyayoḥ | bhagavadīyeṣu |