Declension table of ?bhagavadgītārthasaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhagavadgītārthasaṅgrahaḥ | bhagavadgītārthasaṅgrahau | bhagavadgītārthasaṅgrahāḥ |
Vocative | bhagavadgītārthasaṅgraha | bhagavadgītārthasaṅgrahau | bhagavadgītārthasaṅgrahāḥ |
Accusative | bhagavadgītārthasaṅgraham | bhagavadgītārthasaṅgrahau | bhagavadgītārthasaṅgrahān |
Instrumental | bhagavadgītārthasaṅgraheṇa | bhagavadgītārthasaṅgrahābhyām | bhagavadgītārthasaṅgrahaiḥ bhagavadgītārthasaṅgrahebhiḥ |
Dative | bhagavadgītārthasaṅgrahāya | bhagavadgītārthasaṅgrahābhyām | bhagavadgītārthasaṅgrahebhyaḥ |
Ablative | bhagavadgītārthasaṅgrahāt | bhagavadgītārthasaṅgrahābhyām | bhagavadgītārthasaṅgrahebhyaḥ |
Genitive | bhagavadgītārthasaṅgrahasya | bhagavadgītārthasaṅgrahayoḥ | bhagavadgītārthasaṅgrahāṇām |
Locative | bhagavadgītārthasaṅgrahe | bhagavadgītārthasaṅgrahayoḥ | bhagavadgītārthasaṅgraheṣu |