Declension table of ?bhālavibhūṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhālavibhūṣaṇaḥ | bhālavibhūṣaṇau | bhālavibhūṣaṇāḥ |
Vocative | bhālavibhūṣaṇa | bhālavibhūṣaṇau | bhālavibhūṣaṇāḥ |
Accusative | bhālavibhūṣaṇam | bhālavibhūṣaṇau | bhālavibhūṣaṇān |
Instrumental | bhālavibhūṣaṇena | bhālavibhūṣaṇābhyām | bhālavibhūṣaṇaiḥ bhālavibhūṣaṇebhiḥ |
Dative | bhālavibhūṣaṇāya | bhālavibhūṣaṇābhyām | bhālavibhūṣaṇebhyaḥ |
Ablative | bhālavibhūṣaṇāt | bhālavibhūṣaṇābhyām | bhālavibhūṣaṇebhyaḥ |
Genitive | bhālavibhūṣaṇasya | bhālavibhūṣaṇayoḥ | bhālavibhūṣaṇānām |
Locative | bhālavibhūṣaṇe | bhālavibhūṣaṇayoḥ | bhālavibhūṣaṇeṣu |