Declension table of ?bhāgyapañcaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhāgyapañcaḥ | bhāgyapañcau | bhāgyapañcāḥ |
Vocative | bhāgyapañca | bhāgyapañcau | bhāgyapañcāḥ |
Accusative | bhāgyapañcam | bhāgyapañcau | bhāgyapañcān |
Instrumental | bhāgyapañcena | bhāgyapañcābhyām | bhāgyapañcaiḥ bhāgyapañcebhiḥ |
Dative | bhāgyapañcāya | bhāgyapañcābhyām | bhāgyapañcebhyaḥ |
Ablative | bhāgyapañcāt | bhāgyapañcābhyām | bhāgyapañcebhyaḥ |
Genitive | bhāgyapañcasya | bhāgyapañcayoḥ | bhāgyapañcānām |
Locative | bhāgyapañce | bhāgyapañcayoḥ | bhāgyapañceṣu |