Declension table of ?bhāgavatapurāṇaprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhāgavatapurāṇaprakāśaḥ | bhāgavatapurāṇaprakāśau | bhāgavatapurāṇaprakāśāḥ |
Vocative | bhāgavatapurāṇaprakāśa | bhāgavatapurāṇaprakāśau | bhāgavatapurāṇaprakāśāḥ |
Accusative | bhāgavatapurāṇaprakāśam | bhāgavatapurāṇaprakāśau | bhāgavatapurāṇaprakāśān |
Instrumental | bhāgavatapurāṇaprakāśena | bhāgavatapurāṇaprakāśābhyām | bhāgavatapurāṇaprakāśaiḥ bhāgavatapurāṇaprakāśebhiḥ |
Dative | bhāgavatapurāṇaprakāśāya | bhāgavatapurāṇaprakāśābhyām | bhāgavatapurāṇaprakāśebhyaḥ |
Ablative | bhāgavatapurāṇaprakāśāt | bhāgavatapurāṇaprakāśābhyām | bhāgavatapurāṇaprakāśebhyaḥ |
Genitive | bhāgavatapurāṇaprakāśasya | bhāgavatapurāṇaprakāśayoḥ | bhāgavatapurāṇaprakāśānām |
Locative | bhāgavatapurāṇaprakāśe | bhāgavatapurāṇaprakāśayoḥ | bhāgavatapurāṇaprakāśeṣu |