Declension table of ?bhṛtakādhyāpakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhṛtakādhyāpakaḥ | bhṛtakādhyāpakau | bhṛtakādhyāpakāḥ |
Vocative | bhṛtakādhyāpaka | bhṛtakādhyāpakau | bhṛtakādhyāpakāḥ |
Accusative | bhṛtakādhyāpakam | bhṛtakādhyāpakau | bhṛtakādhyāpakān |
Instrumental | bhṛtakādhyāpakena | bhṛtakādhyāpakābhyām | bhṛtakādhyāpakaiḥ bhṛtakādhyāpakebhiḥ |
Dative | bhṛtakādhyāpakāya | bhṛtakādhyāpakābhyām | bhṛtakādhyāpakebhyaḥ |
Ablative | bhṛtakādhyāpakāt | bhṛtakādhyāpakābhyām | bhṛtakādhyāpakebhyaḥ |
Genitive | bhṛtakādhyāpakasya | bhṛtakādhyāpakayoḥ | bhṛtakādhyāpakānām |
Locative | bhṛtakādhyāpake | bhṛtakādhyāpakayoḥ | bhṛtakādhyāpakeṣu |