Declension table of ?bhṛṣṭakāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhṛṣṭakāraḥ | bhṛṣṭakārau | bhṛṣṭakārāḥ |
Vocative | bhṛṣṭakāra | bhṛṣṭakārau | bhṛṣṭakārāḥ |
Accusative | bhṛṣṭakāram | bhṛṣṭakārau | bhṛṣṭakārān |
Instrumental | bhṛṣṭakāreṇa | bhṛṣṭakārābhyām | bhṛṣṭakāraiḥ bhṛṣṭakārebhiḥ |
Dative | bhṛṣṭakārāya | bhṛṣṭakārābhyām | bhṛṣṭakārebhyaḥ |
Ablative | bhṛṣṭakārāt | bhṛṣṭakārābhyām | bhṛṣṭakārebhyaḥ |
Genitive | bhṛṣṭakārasya | bhṛṣṭakārayoḥ | bhṛṣṭakārāṇām |
Locative | bhṛṣṭakāre | bhṛṣṭakārayoḥ | bhṛṣṭakāreṣu |