Declension table of ?barhiṇavāhanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | barhiṇavāhanaḥ | barhiṇavāhanau | barhiṇavāhanāḥ |
Vocative | barhiṇavāhana | barhiṇavāhanau | barhiṇavāhanāḥ |
Accusative | barhiṇavāhanam | barhiṇavāhanau | barhiṇavāhanān |
Instrumental | barhiṇavāhanena | barhiṇavāhanābhyām | barhiṇavāhanaiḥ barhiṇavāhanebhiḥ |
Dative | barhiṇavāhanāya | barhiṇavāhanābhyām | barhiṇavāhanebhyaḥ |
Ablative | barhiṇavāhanāt | barhiṇavāhanābhyām | barhiṇavāhanebhyaḥ |
Genitive | barhiṇavāhanasya | barhiṇavāhanayoḥ | barhiṇavāhanānām |
Locative | barhiṇavāhane | barhiṇavāhanayoḥ | barhiṇavāhaneṣu |