Declension table of ?bandipāṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bandipāṭhaḥ | bandipāṭhau | bandipāṭhāḥ |
Vocative | bandipāṭha | bandipāṭhau | bandipāṭhāḥ |
Accusative | bandipāṭham | bandipāṭhau | bandipāṭhān |
Instrumental | bandipāṭhena | bandipāṭhābhyām | bandipāṭhaiḥ bandipāṭhebhiḥ |
Dative | bandipāṭhāya | bandipāṭhābhyām | bandipāṭhebhyaḥ |
Ablative | bandipāṭhāt | bandipāṭhābhyām | bandipāṭhebhyaḥ |
Genitive | bandipāṭhasya | bandipāṭhayoḥ | bandipāṭhānām |
Locative | bandipāṭhe | bandipāṭhayoḥ | bandipāṭheṣu |