Declension table of ?bāndhakiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bāndhakiḥ | bāndhakī | bāndhakayaḥ |
Vocative | bāndhake | bāndhakī | bāndhakayaḥ |
Accusative | bāndhakim | bāndhakī | bāndhakīn |
Instrumental | bāndhakinā | bāndhakibhyām | bāndhakibhiḥ |
Dative | bāndhakaye | bāndhakibhyām | bāndhakibhyaḥ |
Ablative | bāndhakeḥ | bāndhakibhyām | bāndhakibhyaḥ |
Genitive | bāndhakeḥ | bāndhakyoḥ | bāndhakīnām |
Locative | bāndhakau | bāndhakyoḥ | bāndhakiṣu |