Declension table of ?bṛhadbhujaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bṛhadbhujaḥ | bṛhadbhujau | bṛhadbhujāḥ |
Vocative | bṛhadbhuja | bṛhadbhujau | bṛhadbhujāḥ |
Accusative | bṛhadbhujam | bṛhadbhujau | bṛhadbhujān |
Instrumental | bṛhadbhujena | bṛhadbhujābhyām | bṛhadbhujaiḥ bṛhadbhujebhiḥ |
Dative | bṛhadbhujāya | bṛhadbhujābhyām | bṛhadbhujebhyaḥ |
Ablative | bṛhadbhujāt | bṛhadbhujābhyām | bṛhadbhujebhyaḥ |
Genitive | bṛhadbhujasya | bṛhadbhujayoḥ | bṛhadbhujānām |
Locative | bṛhadbhuje | bṛhadbhujayoḥ | bṛhadbhujeṣu |