Declension table of ?aśvisutaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvisutaḥ | aśvisutau | aśvisutāḥ |
Vocative | aśvisuta | aśvisutau | aśvisutāḥ |
Accusative | aśvisutam | aśvisutau | aśvisutān |
Instrumental | aśvisutena | aśvisutābhyām | aśvisutaiḥ aśvisutebhiḥ |
Dative | aśvisutāya | aśvisutābhyām | aśvisutebhyaḥ |
Ablative | aśvisutāt | aśvisutābhyām | aśvisutebhyaḥ |
Genitive | aśvisutasya | aśvisutayoḥ | aśvisutānām |
Locative | aśvisute | aśvisutayoḥ | aśvisuteṣu |