Declension table of ?aśvatthabhedaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvatthabhedaḥ | aśvatthabhedau | aśvatthabhedāḥ |
Vocative | aśvatthabheda | aśvatthabhedau | aśvatthabhedāḥ |
Accusative | aśvatthabhedam | aśvatthabhedau | aśvatthabhedān |
Instrumental | aśvatthabhedena | aśvatthabhedābhyām | aśvatthabhedaiḥ aśvatthabhedebhiḥ |
Dative | aśvatthabhedāya | aśvatthabhedābhyām | aśvatthabhedebhyaḥ |
Ablative | aśvatthabhedāt | aśvatthabhedābhyām | aśvatthabhedebhyaḥ |
Genitive | aśvatthabhedasya | aśvatthabhedayoḥ | aśvatthabhedānām |
Locative | aśvatthabhede | aśvatthabhedayoḥ | aśvatthabhedeṣu |