Declension table of ?aśvasūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvasūtaḥ | aśvasūtau | aśvasūtāḥ |
Vocative | aśvasūta | aśvasūtau | aśvasūtāḥ |
Accusative | aśvasūtam | aśvasūtau | aśvasūtān |
Instrumental | aśvasūtena | aśvasūtābhyām | aśvasūtaiḥ aśvasūtebhiḥ |
Dative | aśvasūtāya | aśvasūtābhyām | aśvasūtebhyaḥ |
Ablative | aśvasūtāt | aśvasūtābhyām | aśvasūtebhyaḥ |
Genitive | aśvasūtasya | aśvasūtayoḥ | aśvasūtānām |
Locative | aśvasūte | aśvasūtayoḥ | aśvasūteṣu |