Declension table of ?aśvasūktin

Deva

MasculineSingularDualPlural
Nominativeaśvasūktī aśvasūktinau aśvasūktinaḥ
Vocativeaśvasūktin aśvasūktinau aśvasūktinaḥ
Accusativeaśvasūktinam aśvasūktinau aśvasūktinaḥ
Instrumentalaśvasūktinā aśvasūktibhyām aśvasūktibhiḥ
Dativeaśvasūktine aśvasūktibhyām aśvasūktibhyaḥ
Ablativeaśvasūktinaḥ aśvasūktibhyām aśvasūktibhyaḥ
Genitiveaśvasūktinaḥ aśvasūktinoḥ aśvasūktinām
Locativeaśvasūktini aśvasūktinoḥ aśvasūktiṣu

Compound aśvasūkti -

Adverb -aśvasūkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria