Declension table of ?aśvasthānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvasthānaḥ | aśvasthānau | aśvasthānāḥ |
Vocative | aśvasthāna | aśvasthānau | aśvasthānāḥ |
Accusative | aśvasthānam | aśvasthānau | aśvasthānān |
Instrumental | aśvasthānena | aśvasthānābhyām | aśvasthānaiḥ aśvasthānebhiḥ |
Dative | aśvasthānāya | aśvasthānābhyām | aśvasthānebhyaḥ |
Ablative | aśvasthānāt | aśvasthānābhyām | aśvasthānebhyaḥ |
Genitive | aśvasthānasya | aśvasthānayoḥ | aśvasthānānām |
Locative | aśvasthāne | aśvasthānayoḥ | aśvasthāneṣu |