Declension table of ?aśvastanavidhātṛ

Deva

MasculineSingularDualPlural
Nominativeaśvastanavidhātā aśvastanavidhātārau aśvastanavidhātāraḥ
Vocativeaśvastanavidhātaḥ aśvastanavidhātārau aśvastanavidhātāraḥ
Accusativeaśvastanavidhātāram aśvastanavidhātārau aśvastanavidhātṝn
Instrumentalaśvastanavidhātrā aśvastanavidhātṛbhyām aśvastanavidhātṛbhiḥ
Dativeaśvastanavidhātre aśvastanavidhātṛbhyām aśvastanavidhātṛbhyaḥ
Ablativeaśvastanavidhātuḥ aśvastanavidhātṛbhyām aśvastanavidhātṛbhyaḥ
Genitiveaśvastanavidhātuḥ aśvastanavidhātroḥ aśvastanavidhātṝṇām
Locativeaśvastanavidhātari aśvastanavidhātroḥ aśvastanavidhātṛṣu

Compound aśvastanavidhātṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria