Declension table of ?aśvasādhana

Deva

MasculineSingularDualPlural
Nominativeaśvasādhanaḥ aśvasādhanau aśvasādhanāḥ
Vocativeaśvasādhana aśvasādhanau aśvasādhanāḥ
Accusativeaśvasādhanam aśvasādhanau aśvasādhanān
Instrumentalaśvasādhanena aśvasādhanābhyām aśvasādhanaiḥ aśvasādhanebhiḥ
Dativeaśvasādhanāya aśvasādhanābhyām aśvasādhanebhyaḥ
Ablativeaśvasādhanāt aśvasādhanābhyām aśvasādhanebhyaḥ
Genitiveaśvasādhanasya aśvasādhanayoḥ aśvasādhanānām
Locativeaśvasādhane aśvasādhanayoḥ aśvasādhaneṣu

Compound aśvasādhana -

Adverb -aśvasādhanam -aśvasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria