Declension table of ?aśvasādhanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvasādhanaḥ | aśvasādhanau | aśvasādhanāḥ |
Vocative | aśvasādhana | aśvasādhanau | aśvasādhanāḥ |
Accusative | aśvasādhanam | aśvasādhanau | aśvasādhanān |
Instrumental | aśvasādhanena | aśvasādhanābhyām | aśvasādhanaiḥ aśvasādhanebhiḥ |
Dative | aśvasādhanāya | aśvasādhanābhyām | aśvasādhanebhyaḥ |
Ablative | aśvasādhanāt | aśvasādhanābhyām | aśvasādhanebhyaḥ |
Genitive | aśvasādhanasya | aśvasādhanayoḥ | aśvasādhanānām |
Locative | aśvasādhane | aśvasādhanayoḥ | aśvasādhaneṣu |