Declension table of ?aśvasaṅkhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvasaṅkhyaḥ | aśvasaṅkhyau | aśvasaṅkhyāḥ |
Vocative | aśvasaṅkhya | aśvasaṅkhyau | aśvasaṅkhyāḥ |
Accusative | aśvasaṅkhyam | aśvasaṅkhyau | aśvasaṅkhyān |
Instrumental | aśvasaṅkhyena | aśvasaṅkhyābhyām | aśvasaṅkhyaiḥ aśvasaṅkhyebhiḥ |
Dative | aśvasaṅkhyāya | aśvasaṅkhyābhyām | aśvasaṅkhyebhyaḥ |
Ablative | aśvasaṅkhyāt | aśvasaṅkhyābhyām | aśvasaṅkhyebhyaḥ |
Genitive | aśvasaṅkhyasya | aśvasaṅkhyayoḥ | aśvasaṅkhyānām |
Locative | aśvasaṅkhye | aśvasaṅkhyayoḥ | aśvasaṅkhyeṣu |