Declension table of ?aśvamedheśvaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvamedheśvaraḥ | aśvamedheśvarau | aśvamedheśvarāḥ |
Vocative | aśvamedheśvara | aśvamedheśvarau | aśvamedheśvarāḥ |
Accusative | aśvamedheśvaram | aśvamedheśvarau | aśvamedheśvarān |
Instrumental | aśvamedheśvareṇa | aśvamedheśvarābhyām | aśvamedheśvaraiḥ aśvamedheśvarebhiḥ |
Dative | aśvamedheśvarāya | aśvamedheśvarābhyām | aśvamedheśvarebhyaḥ |
Ablative | aśvamedheśvarāt | aśvamedheśvarābhyām | aśvamedheśvarebhyaḥ |
Genitive | aśvamedheśvarasya | aśvamedheśvarayoḥ | aśvamedheśvarāṇām |
Locative | aśvamedheśvare | aśvamedheśvarayoḥ | aśvamedheśvareṣu |