Declension table of ?aśvamedheśvara

Deva

MasculineSingularDualPlural
Nominativeaśvamedheśvaraḥ aśvamedheśvarau aśvamedheśvarāḥ
Vocativeaśvamedheśvara aśvamedheśvarau aśvamedheśvarāḥ
Accusativeaśvamedheśvaram aśvamedheśvarau aśvamedheśvarān
Instrumentalaśvamedheśvareṇa aśvamedheśvarābhyām aśvamedheśvaraiḥ aśvamedheśvarebhiḥ
Dativeaśvamedheśvarāya aśvamedheśvarābhyām aśvamedheśvarebhyaḥ
Ablativeaśvamedheśvarāt aśvamedheśvarābhyām aśvamedheśvarebhyaḥ
Genitiveaśvamedheśvarasya aśvamedheśvarayoḥ aśvamedheśvarāṇām
Locativeaśvamedheśvare aśvamedheśvarayoḥ aśvamedheśvareṣu

Compound aśvamedheśvara -

Adverb -aśvamedheśvaram -aśvamedheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria