Declension table of ?aśvamedhavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvamedhavān | aśvamedhavantau | aśvamedhavantaḥ |
Vocative | aśvamedhavan | aśvamedhavantau | aśvamedhavantaḥ |
Accusative | aśvamedhavantam | aśvamedhavantau | aśvamedhavataḥ |
Instrumental | aśvamedhavatā | aśvamedhavadbhyām | aśvamedhavadbhiḥ |
Dative | aśvamedhavate | aśvamedhavadbhyām | aśvamedhavadbhyaḥ |
Ablative | aśvamedhavataḥ | aśvamedhavadbhyām | aśvamedhavadbhyaḥ |
Genitive | aśvamedhavataḥ | aśvamedhavatoḥ | aśvamedhavatām |
Locative | aśvamedhavati | aśvamedhavatoḥ | aśvamedhavatsu |