Declension table of ?aśvamāraka

Deva

MasculineSingularDualPlural
Nominativeaśvamārakaḥ aśvamārakau aśvamārakāḥ
Vocativeaśvamāraka aśvamārakau aśvamārakāḥ
Accusativeaśvamārakam aśvamārakau aśvamārakān
Instrumentalaśvamārakeṇa aśvamārakābhyām aśvamārakaiḥ aśvamārakebhiḥ
Dativeaśvamārakāya aśvamārakābhyām aśvamārakebhyaḥ
Ablativeaśvamārakāt aśvamārakābhyām aśvamārakebhyaḥ
Genitiveaśvamārakasya aśvamārakayoḥ aśvamārakāṇām
Locativeaśvamārake aśvamārakayoḥ aśvamārakeṣu

Compound aśvamāraka -

Adverb -aśvamārakam -aśvamārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria