Declension table of ?aśvamārakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvamārakaḥ | aśvamārakau | aśvamārakāḥ |
Vocative | aśvamāraka | aśvamārakau | aśvamārakāḥ |
Accusative | aśvamārakam | aśvamārakau | aśvamārakān |
Instrumental | aśvamārakeṇa | aśvamārakābhyām | aśvamārakaiḥ aśvamārakebhiḥ |
Dative | aśvamārakāya | aśvamārakābhyām | aśvamārakebhyaḥ |
Ablative | aśvamārakāt | aśvamārakābhyām | aśvamārakebhyaḥ |
Genitive | aśvamārakasya | aśvamārakayoḥ | aśvamārakāṇām |
Locative | aśvamārake | aśvamārakayoḥ | aśvamārakeṣu |