Declension table of ?aśvadāvan

Deva

MasculineSingularDualPlural
Nominativeaśvadāvā aśvadāvānau aśvadāvānaḥ
Vocativeaśvadāvan aśvadāvānau aśvadāvānaḥ
Accusativeaśvadāvānam aśvadāvānau aśvadāvnaḥ
Instrumentalaśvadāvnā aśvadāvabhyām aśvadāvabhiḥ
Dativeaśvadāvne aśvadāvabhyām aśvadāvabhyaḥ
Ablativeaśvadāvnaḥ aśvadāvabhyām aśvadāvabhyaḥ
Genitiveaśvadāvnaḥ aśvadāvnoḥ aśvadāvnām
Locativeaśvadāvni aśvadāvani aśvadāvnoḥ aśvadāvasu

Compound aśvadāva -

Adverb -aśvadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria