Declension table of ?aśvadāvanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvadāvā | aśvadāvānau | aśvadāvānaḥ |
Vocative | aśvadāvan | aśvadāvānau | aśvadāvānaḥ |
Accusative | aśvadāvānam | aśvadāvānau | aśvadāvnaḥ |
Instrumental | aśvadāvnā | aśvadāvabhyām | aśvadāvabhiḥ |
Dative | aśvadāvne | aśvadāvabhyām | aśvadāvabhyaḥ |
Ablative | aśvadāvnaḥ | aśvadāvabhyām | aśvadāvabhyaḥ |
Genitive | aśvadāvnaḥ | aśvadāvnoḥ | aśvadāvnām |
Locative | aśvadāvni aśvadāvani | aśvadāvnoḥ | aśvadāvasu |