Declension table of ?aśvāvatāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvāvatāraḥ | aśvāvatārau | aśvāvatārāḥ |
Vocative | aśvāvatāra | aśvāvatārau | aśvāvatārāḥ |
Accusative | aśvāvatāram | aśvāvatārau | aśvāvatārān |
Instrumental | aśvāvatāreṇa | aśvāvatārābhyām | aśvāvatāraiḥ aśvāvatārebhiḥ |
Dative | aśvāvatārāya | aśvāvatārābhyām | aśvāvatārebhyaḥ |
Ablative | aśvāvatārāt | aśvāvatārābhyām | aśvāvatārebhyaḥ |
Genitive | aśvāvatārasya | aśvāvatārayoḥ | aśvāvatārāṇām |
Locative | aśvāvatāre | aśvāvatārayoḥ | aśvāvatāreṣu |