Declension table of ?aśrutavraṇa

Deva

MasculineSingularDualPlural
Nominativeaśrutavraṇaḥ aśrutavraṇau aśrutavraṇāḥ
Vocativeaśrutavraṇa aśrutavraṇau aśrutavraṇāḥ
Accusativeaśrutavraṇam aśrutavraṇau aśrutavraṇān
Instrumentalaśrutavraṇena aśrutavraṇābhyām aśrutavraṇaiḥ aśrutavraṇebhiḥ
Dativeaśrutavraṇāya aśrutavraṇābhyām aśrutavraṇebhyaḥ
Ablativeaśrutavraṇāt aśrutavraṇābhyām aśrutavraṇebhyaḥ
Genitiveaśrutavraṇasya aśrutavraṇayoḥ aśrutavraṇānām
Locativeaśrutavraṇe aśrutavraṇayoḥ aśrutavraṇeṣu

Compound aśrutavraṇa -

Adverb -aśrutavraṇam -aśrutavraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria