Declension table of ?aśreṣmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśreṣmā | aśreṣmāṇau | aśreṣmāṇaḥ |
Vocative | aśreṣman | aśreṣmāṇau | aśreṣmāṇaḥ |
Accusative | aśreṣmāṇam | aśreṣmāṇau | aśreṣmaṇaḥ |
Instrumental | aśreṣmaṇā | aśreṣmabhyām | aśreṣmabhiḥ |
Dative | aśreṣmaṇe | aśreṣmabhyām | aśreṣmabhyaḥ |
Ablative | aśreṣmaṇaḥ | aśreṣmabhyām | aśreṣmabhyaḥ |
Genitive | aśreṣmaṇaḥ | aśreṣmaṇoḥ | aśreṣmaṇām |
Locative | aśreṣmaṇi | aśreṣmaṇoḥ | aśreṣmasu |