Declension table of ?aśokeśvara

Deva

MasculineSingularDualPlural
Nominativeaśokeśvaraḥ aśokeśvarau aśokeśvarāḥ
Vocativeaśokeśvara aśokeśvarau aśokeśvarāḥ
Accusativeaśokeśvaram aśokeśvarau aśokeśvarān
Instrumentalaśokeśvareṇa aśokeśvarābhyām aśokeśvaraiḥ aśokeśvarebhiḥ
Dativeaśokeśvarāya aśokeśvarābhyām aśokeśvarebhyaḥ
Ablativeaśokeśvarāt aśokeśvarābhyām aśokeśvarebhyaḥ
Genitiveaśokeśvarasya aśokeśvarayoḥ aśokeśvarāṇām
Locativeaśokeśvare aśokeśvarayoḥ aśokeśvareṣu

Compound aśokeśvara -

Adverb -aśokeśvaram -aśokeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria