Declension table of ?aśmaplava

Deva

MasculineSingularDualPlural
Nominativeaśmaplavaḥ aśmaplavau aśmaplavāḥ
Vocativeaśmaplava aśmaplavau aśmaplavāḥ
Accusativeaśmaplavam aśmaplavau aśmaplavān
Instrumentalaśmaplavena aśmaplavābhyām aśmaplavaiḥ aśmaplavebhiḥ
Dativeaśmaplavāya aśmaplavābhyām aśmaplavebhyaḥ
Ablativeaśmaplavāt aśmaplavābhyām aśmaplavebhyaḥ
Genitiveaśmaplavasya aśmaplavayoḥ aśmaplavānām
Locativeaśmaplave aśmaplavayoḥ aśmaplaveṣu

Compound aśmaplava -

Adverb -aśmaplavam -aśmaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria