Declension table of ?aśmantakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśmantakaḥ | aśmantakau | aśmantakāḥ |
Vocative | aśmantaka | aśmantakau | aśmantakāḥ |
Accusative | aśmantakam | aśmantakau | aśmantakān |
Instrumental | aśmantakena | aśmantakābhyām | aśmantakaiḥ aśmantakebhiḥ |
Dative | aśmantakāya | aśmantakābhyām | aśmantakebhyaḥ |
Ablative | aśmantakāt | aśmantakābhyām | aśmantakebhyaḥ |
Genitive | aśmantakasya | aśmantakayoḥ | aśmantakānām |
Locative | aśmantake | aśmantakayoḥ | aśmantakeṣu |