Declension table of ?aśmamūrdhanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśmamūrdhā | aśmamūrdhānau | aśmamūrdhānaḥ |
Vocative | aśmamūrdhan | aśmamūrdhānau | aśmamūrdhānaḥ |
Accusative | aśmamūrdhānam | aśmamūrdhānau | aśmamūrdhnaḥ |
Instrumental | aśmamūrdhnā | aśmamūrdhabhyām | aśmamūrdhabhiḥ |
Dative | aśmamūrdhne | aśmamūrdhabhyām | aśmamūrdhabhyaḥ |
Ablative | aśmamūrdhnaḥ | aśmamūrdhabhyām | aśmamūrdhabhyaḥ |
Genitive | aśmamūrdhnaḥ | aśmamūrdhnoḥ | aśmamūrdhnām |
Locative | aśmamūrdhni aśmamūrdhani | aśmamūrdhnoḥ | aśmamūrdhasu |