Declension table of ?aśmamūrdhan

Deva

MasculineSingularDualPlural
Nominativeaśmamūrdhā aśmamūrdhānau aśmamūrdhānaḥ
Vocativeaśmamūrdhan aśmamūrdhānau aśmamūrdhānaḥ
Accusativeaśmamūrdhānam aśmamūrdhānau aśmamūrdhnaḥ
Instrumentalaśmamūrdhnā aśmamūrdhabhyām aśmamūrdhabhiḥ
Dativeaśmamūrdhne aśmamūrdhabhyām aśmamūrdhabhyaḥ
Ablativeaśmamūrdhnaḥ aśmamūrdhabhyām aśmamūrdhabhyaḥ
Genitiveaśmamūrdhnaḥ aśmamūrdhnoḥ aśmamūrdhnām
Locativeaśmamūrdhni aśmamūrdhani aśmamūrdhnoḥ aśmamūrdhasu

Compound aśmamūrdha -

Adverb -aśmamūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria