Declension table of ?aśleṣābhūDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśleṣābhūḥ | aśleṣābhuvau | aśleṣābhuvaḥ |
Vocative | aśleṣābhūḥ aśleṣābhu | aśleṣābhuvau | aśleṣābhuvaḥ |
Accusative | aśleṣābhuvam | aśleṣābhuvau | aśleṣābhuvaḥ |
Instrumental | aśleṣābhuvā | aśleṣābhūbhyām | aśleṣābhūbhiḥ |
Dative | aśleṣābhuvai aśleṣābhuve | aśleṣābhūbhyām | aśleṣābhūbhyaḥ |
Ablative | aśleṣābhuvāḥ aśleṣābhuvaḥ | aśleṣābhūbhyām | aśleṣābhūbhyaḥ |
Genitive | aśleṣābhuvāḥ aśleṣābhuvaḥ | aśleṣābhuvoḥ | aśleṣābhūṇām aśleṣābhuvām |
Locative | aśleṣābhuvi aśleṣābhuvām | aśleṣābhuvoḥ | aśleṣābhūṣu |