Declension table of ?aślāghyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aślāghyaḥ | aślāghyau | aślāghyāḥ |
Vocative | aślāghya | aślāghyau | aślāghyāḥ |
Accusative | aślāghyam | aślāghyau | aślāghyān |
Instrumental | aślāghyena | aślāghyābhyām | aślāghyaiḥ aślāghyebhiḥ |
Dative | aślāghyāya | aślāghyābhyām | aślāghyebhyaḥ |
Ablative | aślāghyāt | aślāghyābhyām | aślāghyebhyaḥ |
Genitive | aślāghyasya | aślāghyayoḥ | aślāghyānām |
Locative | aślāghye | aślāghyayoḥ | aślāghyeṣu |