Declension table of ?aślāghya

Deva

MasculineSingularDualPlural
Nominativeaślāghyaḥ aślāghyau aślāghyāḥ
Vocativeaślāghya aślāghyau aślāghyāḥ
Accusativeaślāghyam aślāghyau aślāghyān
Instrumentalaślāghyena aślāghyābhyām aślāghyaiḥ aślāghyebhiḥ
Dativeaślāghyāya aślāghyābhyām aślāghyebhyaḥ
Ablativeaślāghyāt aślāghyābhyām aślāghyebhyaḥ
Genitiveaślāghyasya aślāghyayoḥ aślāghyānām
Locativeaślāghye aślāghyayoḥ aślāghyeṣu

Compound aślāghya -

Adverb -aślāghyam -aślāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria