Declension table of ?aśitāvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśitāvān | aśitāvantau | aśitāvantaḥ |
Vocative | aśitāvan | aśitāvantau | aśitāvantaḥ |
Accusative | aśitāvantam | aśitāvantau | aśitāvataḥ |
Instrumental | aśitāvatā | aśitāvadbhyām | aśitāvadbhiḥ |
Dative | aśitāvate | aśitāvadbhyām | aśitāvadbhyaḥ |
Ablative | aśitāvataḥ | aśitāvadbhyām | aśitāvadbhyaḥ |
Genitive | aśitāvataḥ | aśitāvatoḥ | aśitāvatām |
Locative | aśitāvati | aśitāvatoḥ | aśitāvatsu |