Declension table of ?aśitāvat

Deva

MasculineSingularDualPlural
Nominativeaśitāvān aśitāvantau aśitāvantaḥ
Vocativeaśitāvan aśitāvantau aśitāvantaḥ
Accusativeaśitāvantam aśitāvantau aśitāvataḥ
Instrumentalaśitāvatā aśitāvadbhyām aśitāvadbhiḥ
Dativeaśitāvate aśitāvadbhyām aśitāvadbhyaḥ
Ablativeaśitāvataḥ aśitāvadbhyām aśitāvadbhyaḥ
Genitiveaśitāvataḥ aśitāvatoḥ aśitāvatām
Locativeaśitāvati aśitāvatoḥ aśitāvatsu

Compound aśitāvat -

Adverb -aśitāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria