Declension table of ?aśītīṣṭaka

Deva

MasculineSingularDualPlural
Nominativeaśītīṣṭakaḥ aśītīṣṭakau aśītīṣṭakāḥ
Vocativeaśītīṣṭaka aśītīṣṭakau aśītīṣṭakāḥ
Accusativeaśītīṣṭakam aśītīṣṭakau aśītīṣṭakān
Instrumentalaśītīṣṭakena aśītīṣṭakābhyām aśītīṣṭakaiḥ aśītīṣṭakebhiḥ
Dativeaśītīṣṭakāya aśītīṣṭakābhyām aśītīṣṭakebhyaḥ
Ablativeaśītīṣṭakāt aśītīṣṭakābhyām aśītīṣṭakebhyaḥ
Genitiveaśītīṣṭakasya aśītīṣṭakayoḥ aśītīṣṭakānām
Locativeaśītīṣṭake aśītīṣṭakayoḥ aśītīṣṭakeṣu

Compound aśītīṣṭaka -

Adverb -aśītīṣṭakam -aśītīṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria