Declension table of ?aśītamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśītamaḥ | aśītamau | aśītamāḥ |
Vocative | aśītama | aśītamau | aśītamāḥ |
Accusative | aśītamam | aśītamau | aśītamān |
Instrumental | aśītamena | aśītamābhyām | aśītamaiḥ aśītamebhiḥ |
Dative | aśītamāya | aśītamābhyām | aśītamebhyaḥ |
Ablative | aśītamāt | aśītamābhyām | aśītamebhyaḥ |
Genitive | aśītamasya | aśītamayoḥ | aśītamānām |
Locative | aśītame | aśītamayoḥ | aśītameṣu |