Declension table of ?aśaraṇya

Deva

MasculineSingularDualPlural
Nominativeaśaraṇyaḥ aśaraṇyau aśaraṇyāḥ
Vocativeaśaraṇya aśaraṇyau aśaraṇyāḥ
Accusativeaśaraṇyam aśaraṇyau aśaraṇyān
Instrumentalaśaraṇyena aśaraṇyābhyām aśaraṇyaiḥ aśaraṇyebhiḥ
Dativeaśaraṇyāya aśaraṇyābhyām aśaraṇyebhyaḥ
Ablativeaśaraṇyāt aśaraṇyābhyām aśaraṇyebhyaḥ
Genitiveaśaraṇyasya aśaraṇyayoḥ aśaraṇyānām
Locativeaśaraṇye aśaraṇyayoḥ aśaraṇyeṣu

Compound aśaraṇya -

Adverb -aśaraṇyam -aśaraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria