Declension table of ?aśaktabhartṛkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśaktabhartṛkaḥ | aśaktabhartṛkau | aśaktabhartṛkāḥ |
Vocative | aśaktabhartṛka | aśaktabhartṛkau | aśaktabhartṛkāḥ |
Accusative | aśaktabhartṛkam | aśaktabhartṛkau | aśaktabhartṛkān |
Instrumental | aśaktabhartṛkeṇa | aśaktabhartṛkābhyām | aśaktabhartṛkaiḥ aśaktabhartṛkebhiḥ |
Dative | aśaktabhartṛkāya | aśaktabhartṛkābhyām | aśaktabhartṛkebhyaḥ |
Ablative | aśaktabhartṛkāt | aśaktabhartṛkābhyām | aśaktabhartṛkebhyaḥ |
Genitive | aśaktabhartṛkasya | aśaktabhartṛkayoḥ | aśaktabhartṛkāṇām |
Locative | aśaktabhartṛke | aśaktabhartṛkayoḥ | aśaktabhartṛkeṣu |