Declension table of ?avyayātman

Deva

MasculineSingularDualPlural
Nominativeavyayātmā avyayātmānau avyayātmānaḥ
Vocativeavyayātman avyayātmānau avyayātmānaḥ
Accusativeavyayātmānam avyayātmānau avyayātmanaḥ
Instrumentalavyayātmanā avyayātmabhyām avyayātmabhiḥ
Dativeavyayātmane avyayātmabhyām avyayātmabhyaḥ
Ablativeavyayātmanaḥ avyayātmabhyām avyayātmabhyaḥ
Genitiveavyayātmanaḥ avyayātmanoḥ avyayātmanām
Locativeavyayātmani avyayātmanoḥ avyayātmasu

Compound avyayātma -

Adverb -avyayātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria