Declension table of ?avyaveta

Deva

MasculineSingularDualPlural
Nominativeavyavetaḥ avyavetau avyavetāḥ
Vocativeavyaveta avyavetau avyavetāḥ
Accusativeavyavetam avyavetau avyavetān
Instrumentalavyavetena avyavetābhyām avyavetaiḥ avyavetebhiḥ
Dativeavyavetāya avyavetābhyām avyavetebhyaḥ
Ablativeavyavetāt avyavetābhyām avyavetebhyaḥ
Genitiveavyavetasya avyavetayoḥ avyavetānām
Locativeavyavete avyavetayoḥ avyaveteṣu

Compound avyaveta -

Adverb -avyavetam -avyavetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria