Declension table of ?avyavadhāna

Deva

MasculineSingularDualPlural
Nominativeavyavadhānaḥ avyavadhānau avyavadhānāḥ
Vocativeavyavadhāna avyavadhānau avyavadhānāḥ
Accusativeavyavadhānam avyavadhānau avyavadhānān
Instrumentalavyavadhānena avyavadhānābhyām avyavadhānaiḥ avyavadhānebhiḥ
Dativeavyavadhānāya avyavadhānābhyām avyavadhānebhyaḥ
Ablativeavyavadhānāt avyavadhānābhyām avyavadhānebhyaḥ
Genitiveavyavadhānasya avyavadhānayoḥ avyavadhānānām
Locativeavyavadhāne avyavadhānayoḥ avyavadhāneṣu

Compound avyavadhāna -

Adverb -avyavadhānam -avyavadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria