Declension table of ?avyavadhānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avyavadhānaḥ | avyavadhānau | avyavadhānāḥ |
Vocative | avyavadhāna | avyavadhānau | avyavadhānāḥ |
Accusative | avyavadhānam | avyavadhānau | avyavadhānān |
Instrumental | avyavadhānena | avyavadhānābhyām | avyavadhānaiḥ avyavadhānebhiḥ |
Dative | avyavadhānāya | avyavadhānābhyām | avyavadhānebhyaḥ |
Ablative | avyavadhānāt | avyavadhānābhyām | avyavadhānebhyaḥ |
Genitive | avyavadhānasya | avyavadhānayoḥ | avyavadhānānām |
Locative | avyavadhāne | avyavadhānayoḥ | avyavadhāneṣu |